A 978-16(1) (Mahā)Kaumārīdevīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/16
Title: (Mahā)Kaumārīdevīkavaca
Dimensions: 24.2 x 10 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6579
Remarks:


Reel No. A 978-16 MTM Inventory No.: 119044

Title Mahākaumārīdevīkavaca

Remarks ascribed to Merutantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, Thyasaphu

State complete

Size 24.2 x 10.0 cm

Binding Hole none

Folios 13

Lines per Folio 10

Scribe Meheramāna Karmācārya

Place of Deposit NAK

Accession No. 5/6579

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ || ||

oṃ namo mahākaumārīdevyai namaḥ || ||

śrī devy uvāca ||

devādhidevadeveśa hṛdayaṃ stotrādhikaṃ śrutaṃ ||

ekākṣarāya kṣarātmā mantrajñānamaheśvaraṃ ||

kaumāryyā stotrasāhasraṃ śatanāmaśrutaṃ purā ||

śrūyate kavacaṃ nātha yogyo (!) cet kathayat (!) prabho || 2 ||

śrī isvarauvāca (!) ||

śṛṇu bhadre mahāścaryyā kavacaṃ paramādbhūtaṃ ||

mahāyāṃ paprasamanaṃ (!) sarvaiśvaryyapradāyakaṃ || 3 ||

maṃtrasiddhikaraṃ śreṣṭhaṃ ṣaṭkarmeṣu susiddhidaṃ ||

kathayāmi varārohe sāvadhānaṃ kuru priye || 4 || (exp. 2, l. 1–5)

End

pāṭhamātreṇa deveśi daśadikṣu palāyayet (!) ||

sarvayajñaphalaṃ caiva sarvadānaphalādhikāṃ || 21 ||

labhate nātra saṃdeho satyaṃ satyaṃ mayoditaṃ ||

pustakaṃ liṣitagehe (!) yasya santi maheśvarī || 22 ||

tena rākalpavṛkṣasyārddhana (!) dhaṃnya varānane ||

ity evaṃ stotrarājāṣyaṃ (!) kimannyacchotumichasi (!) || 23 || (exp. 4t9–4b2)

Colophon

iti śrīmerutaṃtre śivapārvatisaṃvāde (!) śrīmahākaumārīdevyā kavaca (!) samāptaṃ || || (exp. 4b2–3)

Microfilm Details

Reel No. A 978/16a

Date of Filming 23-01-1985

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–4b.

exps. 3 and 4 are two exposures of the same folio

Catalogued by RT

Date 10-02-2005

Bibliography